Declension table of ?vālavarti

Deva

FeminineSingularDualPlural
Nominativevālavartiḥ vālavartī vālavartayaḥ
Vocativevālavarte vālavartī vālavartayaḥ
Accusativevālavartim vālavartī vālavartīḥ
Instrumentalvālavartyā vālavartibhyām vālavartibhiḥ
Dativevālavartyai vālavartaye vālavartibhyām vālavartibhyaḥ
Ablativevālavartyāḥ vālavarteḥ vālavartibhyām vālavartibhyaḥ
Genitivevālavartyāḥ vālavarteḥ vālavartyoḥ vālavartīnām
Locativevālavartyām vālavartau vālavartyoḥ vālavartiṣu

Compound vālavarti -

Adverb -vālavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria