Declension table of ?vālavāyaja

Deva

NeuterSingularDualPlural
Nominativevālavāyajam vālavāyaje vālavāyajāni
Vocativevālavāyaja vālavāyaje vālavāyajāni
Accusativevālavāyajam vālavāyaje vālavāyajāni
Instrumentalvālavāyajena vālavāyajābhyām vālavāyajaiḥ
Dativevālavāyajāya vālavāyajābhyām vālavāyajebhyaḥ
Ablativevālavāyajāt vālavāyajābhyām vālavāyajebhyaḥ
Genitivevālavāyajasya vālavāyajayoḥ vālavāyajānām
Locativevālavāyaje vālavāyajayoḥ vālavāyajeṣu

Compound vālavāyaja -

Adverb -vālavāyajam -vālavāyajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria