Declension table of ?vālavāya

Deva

MasculineSingularDualPlural
Nominativevālavāyaḥ vālavāyau vālavāyāḥ
Vocativevālavāya vālavāyau vālavāyāḥ
Accusativevālavāyam vālavāyau vālavāyān
Instrumentalvālavāyena vālavāyābhyām vālavāyaiḥ vālavāyebhiḥ
Dativevālavāyāya vālavāyābhyām vālavāyebhyaḥ
Ablativevālavāyāt vālavāyābhyām vālavāyebhyaḥ
Genitivevālavāyasya vālavāyayoḥ vālavāyānām
Locativevālavāye vālavāyayoḥ vālavāyeṣu

Compound vālavāya -

Adverb -vālavāyam -vālavāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria