Declension table of ?vālava

Deva

NeuterSingularDualPlural
Nominativevālavam vālave vālavāni
Vocativevālava vālave vālavāni
Accusativevālavam vālave vālavāni
Instrumentalvālavena vālavābhyām vālavaiḥ
Dativevālavāya vālavābhyām vālavebhyaḥ
Ablativevālavāt vālavābhyām vālavebhyaḥ
Genitivevālavasya vālavayoḥ vālavānām
Locativevālave vālavayoḥ vālaveṣu

Compound vālava -

Adverb -vālavam -vālavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria