Declension table of ?vālapriyatva

Deva

NeuterSingularDualPlural
Nominativevālapriyatvam vālapriyatve vālapriyatvāni
Vocativevālapriyatva vālapriyatve vālapriyatvāni
Accusativevālapriyatvam vālapriyatve vālapriyatvāni
Instrumentalvālapriyatvena vālapriyatvābhyām vālapriyatvaiḥ
Dativevālapriyatvāya vālapriyatvābhyām vālapriyatvebhyaḥ
Ablativevālapriyatvāt vālapriyatvābhyām vālapriyatvebhyaḥ
Genitivevālapriyatvasya vālapriyatvayoḥ vālapriyatvānām
Locativevālapriyatve vālapriyatvayoḥ vālapriyatveṣu

Compound vālapriyatva -

Adverb -vālapriyatvam -vālapriyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria