Declension table of ?vālana

Deva

NeuterSingularDualPlural
Nominativevālanam vālane vālanāni
Vocativevālana vālane vālanāni
Accusativevālanam vālane vālanāni
Instrumentalvālanena vālanābhyām vālanaiḥ
Dativevālanāya vālanābhyām vālanebhyaḥ
Ablativevālanāt vālanābhyām vālanebhyaḥ
Genitivevālanasya vālanayoḥ vālanānām
Locativevālane vālanayoḥ vālaneṣu

Compound vālana -

Adverb -vālanam -vālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria