Declension table of ?vālana

Deva

MasculineSingularDualPlural
Nominativevālanaḥ vālanau vālanāḥ
Vocativevālana vālanau vālanāḥ
Accusativevālanam vālanau vālanān
Instrumentalvālanena vālanābhyām vālanaiḥ vālanebhiḥ
Dativevālanāya vālanābhyām vālanebhyaḥ
Ablativevālanāt vālanābhyām vālanebhyaḥ
Genitivevālanasya vālanayoḥ vālanānām
Locativevālane vālanayoḥ vālaneṣu

Compound vālana -

Adverb -vālanam -vālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria