Declension table of ?vālammadeśa

Deva

MasculineSingularDualPlural
Nominativevālammadeśaḥ vālammadeśau vālammadeśāḥ
Vocativevālammadeśa vālammadeśau vālammadeśāḥ
Accusativevālammadeśam vālammadeśau vālammadeśān
Instrumentalvālammadeśena vālammadeśābhyām vālammadeśaiḥ vālammadeśebhiḥ
Dativevālammadeśāya vālammadeśābhyām vālammadeśebhyaḥ
Ablativevālammadeśāt vālammadeśābhyām vālammadeśebhyaḥ
Genitivevālammadeśasya vālammadeśayoḥ vālammadeśānām
Locativevālammadeśe vālammadeśayoḥ vālammadeśeṣu

Compound vālammadeśa -

Adverb -vālammadeśam -vālammadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria