Declension table of ?vālamaya

Deva

NeuterSingularDualPlural
Nominativevālamayam vālamaye vālamayāni
Vocativevālamaya vālamaye vālamayāni
Accusativevālamayam vālamaye vālamayāni
Instrumentalvālamayena vālamayābhyām vālamayaiḥ
Dativevālamayāya vālamayābhyām vālamayebhyaḥ
Ablativevālamayāt vālamayābhyām vālamayebhyaḥ
Genitivevālamayasya vālamayayoḥ vālamayānām
Locativevālamaye vālamayayoḥ vālamayeṣu

Compound vālamaya -

Adverb -vālamayam -vālamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria