Declension table of ?vālamṛga

Deva

MasculineSingularDualPlural
Nominativevālamṛgaḥ vālamṛgau vālamṛgāḥ
Vocativevālamṛga vālamṛgau vālamṛgāḥ
Accusativevālamṛgam vālamṛgau vālamṛgān
Instrumentalvālamṛgeṇa vālamṛgābhyām vālamṛgaiḥ vālamṛgebhiḥ
Dativevālamṛgāya vālamṛgābhyām vālamṛgebhyaḥ
Ablativevālamṛgāt vālamṛgābhyām vālamṛgebhyaḥ
Genitivevālamṛgasya vālamṛgayoḥ vālamṛgāṇām
Locativevālamṛge vālamṛgayoḥ vālamṛgeṣu

Compound vālamṛga -

Adverb -vālamṛgam -vālamṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria