Declension table of ?vālakhilyāśrama

Deva

MasculineSingularDualPlural
Nominativevālakhilyāśramaḥ vālakhilyāśramau vālakhilyāśramāḥ
Vocativevālakhilyāśrama vālakhilyāśramau vālakhilyāśramāḥ
Accusativevālakhilyāśramam vālakhilyāśramau vālakhilyāśramān
Instrumentalvālakhilyāśrameṇa vālakhilyāśramābhyām vālakhilyāśramaiḥ vālakhilyāśramebhiḥ
Dativevālakhilyāśramāya vālakhilyāśramābhyām vālakhilyāśramebhyaḥ
Ablativevālakhilyāśramāt vālakhilyāśramābhyām vālakhilyāśramebhyaḥ
Genitivevālakhilyāśramasya vālakhilyāśramayoḥ vālakhilyāśramāṇām
Locativevālakhilyāśrame vālakhilyāśramayoḥ vālakhilyāśrameṣu

Compound vālakhilyāśrama -

Adverb -vālakhilyāśramam -vālakhilyāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria