Declension table of vālaka

Deva

MasculineSingularDualPlural
Nominativevālakaḥ vālakau vālakāḥ
Vocativevālaka vālakau vālakāḥ
Accusativevālakam vālakau vālakān
Instrumentalvālakena vālakābhyām vālakaiḥ vālakebhiḥ
Dativevālakāya vālakābhyām vālakebhyaḥ
Ablativevālakāt vālakābhyām vālakebhyaḥ
Genitivevālakasya vālakayoḥ vālakānām
Locativevālake vālakayoḥ vālakeṣu

Compound vālaka -

Adverb -vālakam -vālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria