Declension table of ?vālahasta

Deva

MasculineSingularDualPlural
Nominativevālahastaḥ vālahastau vālahastāḥ
Vocativevālahasta vālahastau vālahastāḥ
Accusativevālahastam vālahastau vālahastān
Instrumentalvālahastena vālahastābhyām vālahastaiḥ vālahastebhiḥ
Dativevālahastāya vālahastābhyām vālahastebhyaḥ
Ablativevālahastāt vālahastābhyām vālahastebhyaḥ
Genitivevālahastasya vālahastayoḥ vālahastānām
Locativevālahaste vālahastayoḥ vālahasteṣu

Compound vālahasta -

Adverb -vālahastam -vālahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria