Declension table of ?vāladhipriya

Deva

MasculineSingularDualPlural
Nominativevāladhipriyaḥ vāladhipriyau vāladhipriyāḥ
Vocativevāladhipriya vāladhipriyau vāladhipriyāḥ
Accusativevāladhipriyam vāladhipriyau vāladhipriyān
Instrumentalvāladhipriyeṇa vāladhipriyābhyām vāladhipriyaiḥ vāladhipriyebhiḥ
Dativevāladhipriyāya vāladhipriyābhyām vāladhipriyebhyaḥ
Ablativevāladhipriyāt vāladhipriyābhyām vāladhipriyebhyaḥ
Genitivevāladhipriyasya vāladhipriyayoḥ vāladhipriyāṇām
Locativevāladhipriye vāladhipriyayoḥ vāladhipriyeṣu

Compound vāladhipriya -

Adverb -vāladhipriyam -vāladhipriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria