Declension table of ?vāladhi

Deva

MasculineSingularDualPlural
Nominativevāladhiḥ vāladhī vāladhayaḥ
Vocativevāladhe vāladhī vāladhayaḥ
Accusativevāladhim vāladhī vāladhīn
Instrumentalvāladhinā vāladhibhyām vāladhibhiḥ
Dativevāladhaye vāladhibhyām vāladhibhyaḥ
Ablativevāladheḥ vāladhibhyām vāladhibhyaḥ
Genitivevāladheḥ vāladhyoḥ vāladhīnām
Locativevāladhau vāladhyoḥ vāladhiṣu

Compound vāladhi -

Adverb -vāladhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria