Declension table of ?vālabandhana

Deva

NeuterSingularDualPlural
Nominativevālabandhanam vālabandhane vālabandhanāni
Vocativevālabandhana vālabandhane vālabandhanāni
Accusativevālabandhanam vālabandhane vālabandhanāni
Instrumentalvālabandhanena vālabandhanābhyām vālabandhanaiḥ
Dativevālabandhanāya vālabandhanābhyām vālabandhanebhyaḥ
Ablativevālabandhanāt vālabandhanābhyām vālabandhanebhyaḥ
Genitivevālabandhanasya vālabandhanayoḥ vālabandhanānām
Locativevālabandhane vālabandhanayoḥ vālabandhaneṣu

Compound vālabandhana -

Adverb -vālabandhanam -vālabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria