Declension table of ?vālāvitu

Deva

MasculineSingularDualPlural
Nominativevālāvituḥ vālāvitū vālāvitavaḥ
Vocativevālāvito vālāvitū vālāvitavaḥ
Accusativevālāvitum vālāvitū vālāvitūn
Instrumentalvālāvitunā vālāvitubhyām vālāvitubhiḥ
Dativevālāvitave vālāvitubhyām vālāvitubhyaḥ
Ablativevālāvitoḥ vālāvitubhyām vālāvitubhyaḥ
Genitivevālāvitoḥ vālāvitvoḥ vālāvitūnām
Locativevālāvitau vālāvitvoḥ vālāvituṣu

Compound vālāvitu -

Adverb -vālāvitu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria