Declension table of ?vālākṣī

Deva

FeminineSingularDualPlural
Nominativevālākṣī vālākṣyau vālākṣyaḥ
Vocativevālākṣi vālākṣyau vālākṣyaḥ
Accusativevālākṣīm vālākṣyau vālākṣīḥ
Instrumentalvālākṣyā vālākṣībhyām vālākṣībhiḥ
Dativevālākṣyai vālākṣībhyām vālākṣībhyaḥ
Ablativevālākṣyāḥ vālākṣībhyām vālākṣībhyaḥ
Genitivevālākṣyāḥ vālākṣyoḥ vālākṣīṇām
Locativevālākṣyām vālākṣyoḥ vālākṣīṣu

Compound vālākṣi - vālākṣī -

Adverb -vālākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria