Declension table of vāla

Deva

NeuterSingularDualPlural
Nominativevālam vāle vālāni
Vocativevāla vāle vālāni
Accusativevālam vāle vālāni
Instrumentalvālena vālābhyām vālaiḥ
Dativevālāya vālābhyām vālebhyaḥ
Ablativevālāt vālābhyām vālebhyaḥ
Genitivevālasya vālayoḥ vālānām
Locativevāle vālayoḥ vāleṣu

Compound vāla -

Adverb -vālam -vālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria