Declension table of vāla

Deva

MasculineSingularDualPlural
Nominativevālaḥ vālau vālāḥ
Vocativevāla vālau vālāḥ
Accusativevālam vālau vālān
Instrumentalvālena vālābhyām vālaiḥ vālebhiḥ
Dativevālāya vālābhyām vālebhyaḥ
Ablativevālāt vālābhyām vālebhyaḥ
Genitivevālasya vālayoḥ vālānām
Locativevāle vālayoḥ vāleṣu

Compound vāla -

Adverb -vālam -vālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria