Declension table of ?vākśavahū

Deva

MasculineSingularDualPlural
Nominativevākśavahūḥ vākśavahvā vākśavahvaḥ
Vocativevākśavahu vākśavahvā vākśavahvaḥ
Accusativevākśavahvam vākśavahvā vākśavahvaḥ
Instrumentalvākśavahvā vākśavahūbhyām vākśavahūbhiḥ
Dativevākśavahve vākśavahūbhyām vākśavahūbhyaḥ
Ablativevākśavahvaḥ vākśavahūbhyām vākśavahūbhyaḥ
Genitivevākśavahvaḥ vākśavahvoḥ vākśavahūnām
Locativevākśavahvi vākśavahvoḥ vākśavahūṣu

Compound vākśavahū -

Adverb -vākśavahu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria