Declension table of ?vākśastā

Deva

FeminineSingularDualPlural
Nominativevākśastā vākśaste vākśastāḥ
Vocativevākśaste vākśaste vākśastāḥ
Accusativevākśastām vākśaste vākśastāḥ
Instrumentalvākśastayā vākśastābhyām vākśastābhiḥ
Dativevākśastāyai vākśastābhyām vākśastābhyaḥ
Ablativevākśastāyāḥ vākśastābhyām vākśastābhyaḥ
Genitivevākśastāyāḥ vākśastayoḥ vākśastānām
Locativevākśastāyām vākśastayoḥ vākśastāsu

Adverb -vākśastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria