Declension table of ?vākśalya

Deva

NeuterSingularDualPlural
Nominativevākśalyam vākśalye vākśalyāni
Vocativevākśalya vākśalye vākśalyāni
Accusativevākśalyam vākśalye vākśalyāni
Instrumentalvākśalyena vākśalyābhyām vākśalyaiḥ
Dativevākśalyāya vākśalyābhyām vākśalyebhyaḥ
Ablativevākśalyāt vākśalyābhyām vākśalyebhyaḥ
Genitivevākśalyasya vākśalyayoḥ vākśalyānām
Locativevākśalye vākśalyayoḥ vākśalyeṣu

Compound vākśalya -

Adverb -vākśalyam -vākśalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria