Declension table of ?vākśalākā

Deva

FeminineSingularDualPlural
Nominativevākśalākā vākśalāke vākśalākāḥ
Vocativevākśalāke vākśalāke vākśalākāḥ
Accusativevākśalākām vākśalāke vākśalākāḥ
Instrumentalvākśalākayā vākśalākābhyām vākśalākābhiḥ
Dativevākśalākāyai vākśalākābhyām vākśalākābhyaḥ
Ablativevākśalākāyāḥ vākśalākābhyām vākśalākābhyaḥ
Genitivevākśalākāyāḥ vākśalākayoḥ vākśalākānām
Locativevākśalākāyām vākśalākayoḥ vākśalākāsu

Adverb -vākśalākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria