Declension table of ?vākyaśalākā

Deva

FeminineSingularDualPlural
Nominativevākyaśalākā vākyaśalāke vākyaśalākāḥ
Vocativevākyaśalāke vākyaśalāke vākyaśalākāḥ
Accusativevākyaśalākām vākyaśalāke vākyaśalākāḥ
Instrumentalvākyaśalākayā vākyaśalākābhyām vākyaśalākābhiḥ
Dativevākyaśalākāyai vākyaśalākābhyām vākyaśalākābhyaḥ
Ablativevākyaśalākāyāḥ vākyaśalākābhyām vākyaśalākābhyaḥ
Genitivevākyaśalākāyāḥ vākyaśalākayoḥ vākyaśalākānām
Locativevākyaśalākāyām vākyaśalākayoḥ vākyaśalākāsu

Adverb -vākyaśalākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria