Declension table of ?vākyaviśeṣa

Deva

MasculineSingularDualPlural
Nominativevākyaviśeṣaḥ vākyaviśeṣau vākyaviśeṣāḥ
Vocativevākyaviśeṣa vākyaviśeṣau vākyaviśeṣāḥ
Accusativevākyaviśeṣam vākyaviśeṣau vākyaviśeṣān
Instrumentalvākyaviśeṣeṇa vākyaviśeṣābhyām vākyaviśeṣaiḥ vākyaviśeṣebhiḥ
Dativevākyaviśeṣāya vākyaviśeṣābhyām vākyaviśeṣebhyaḥ
Ablativevākyaviśeṣāt vākyaviśeṣābhyām vākyaviśeṣebhyaḥ
Genitivevākyaviśeṣasya vākyaviśeṣayoḥ vākyaviśeṣāṇām
Locativevākyaviśeṣe vākyaviśeṣayoḥ vākyaviśeṣeṣu

Compound vākyaviśeṣa -

Adverb -vākyaviśeṣam -vākyaviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria