Declension table of ?vākyaviśārada

Deva

MasculineSingularDualPlural
Nominativevākyaviśāradaḥ vākyaviśāradau vākyaviśāradāḥ
Vocativevākyaviśārada vākyaviśāradau vākyaviśāradāḥ
Accusativevākyaviśāradam vākyaviśāradau vākyaviśāradān
Instrumentalvākyaviśāradena vākyaviśāradābhyām vākyaviśāradaiḥ vākyaviśāradebhiḥ
Dativevākyaviśāradāya vākyaviśāradābhyām vākyaviśāradebhyaḥ
Ablativevākyaviśāradāt vākyaviśāradābhyām vākyaviśāradebhyaḥ
Genitivevākyaviśāradasya vākyaviśāradayoḥ vākyaviśāradānām
Locativevākyaviśārade vākyaviśāradayoḥ vākyaviśāradeṣu

Compound vākyaviśārada -

Adverb -vākyaviśāradam -vākyaviśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria