Declension table of ?vākyavivaraṇa

Deva

NeuterSingularDualPlural
Nominativevākyavivaraṇam vākyavivaraṇe vākyavivaraṇāni
Vocativevākyavivaraṇa vākyavivaraṇe vākyavivaraṇāni
Accusativevākyavivaraṇam vākyavivaraṇe vākyavivaraṇāni
Instrumentalvākyavivaraṇena vākyavivaraṇābhyām vākyavivaraṇaiḥ
Dativevākyavivaraṇāya vākyavivaraṇābhyām vākyavivaraṇebhyaḥ
Ablativevākyavivaraṇāt vākyavivaraṇābhyām vākyavivaraṇebhyaḥ
Genitivevākyavivaraṇasya vākyavivaraṇayoḥ vākyavivaraṇānām
Locativevākyavivaraṇe vākyavivaraṇayoḥ vākyavivaraṇeṣu

Compound vākyavivaraṇa -

Adverb -vākyavivaraṇam -vākyavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria