Declension table of ?vākyavinyāsa

Deva

MasculineSingularDualPlural
Nominativevākyavinyāsaḥ vākyavinyāsau vākyavinyāsāḥ
Vocativevākyavinyāsa vākyavinyāsau vākyavinyāsāḥ
Accusativevākyavinyāsam vākyavinyāsau vākyavinyāsān
Instrumentalvākyavinyāsena vākyavinyāsābhyām vākyavinyāsaiḥ vākyavinyāsebhiḥ
Dativevākyavinyāsāya vākyavinyāsābhyām vākyavinyāsebhyaḥ
Ablativevākyavinyāsāt vākyavinyāsābhyām vākyavinyāsebhyaḥ
Genitivevākyavinyāsasya vākyavinyāsayoḥ vākyavinyāsānām
Locativevākyavinyāse vākyavinyāsayoḥ vākyavinyāseṣu

Compound vākyavinyāsa -

Adverb -vākyavinyāsam -vākyavinyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria