Declension table of ?vākyavajraviṣamā

Deva

FeminineSingularDualPlural
Nominativevākyavajraviṣamā vākyavajraviṣame vākyavajraviṣamāḥ
Vocativevākyavajraviṣame vākyavajraviṣame vākyavajraviṣamāḥ
Accusativevākyavajraviṣamām vākyavajraviṣame vākyavajraviṣamāḥ
Instrumentalvākyavajraviṣamayā vākyavajraviṣamābhyām vākyavajraviṣamābhiḥ
Dativevākyavajraviṣamāyai vākyavajraviṣamābhyām vākyavajraviṣamābhyaḥ
Ablativevākyavajraviṣamāyāḥ vākyavajraviṣamābhyām vākyavajraviṣamābhyaḥ
Genitivevākyavajraviṣamāyāḥ vākyavajraviṣamayoḥ vākyavajraviṣamāṇām
Locativevākyavajraviṣamāyām vākyavajraviṣamayoḥ vākyavajraviṣamāsu

Adverb -vākyavajraviṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria