Declension table of ?vākyavajraviṣama

Deva

MasculineSingularDualPlural
Nominativevākyavajraviṣamaḥ vākyavajraviṣamau vākyavajraviṣamāḥ
Vocativevākyavajraviṣama vākyavajraviṣamau vākyavajraviṣamāḥ
Accusativevākyavajraviṣamam vākyavajraviṣamau vākyavajraviṣamān
Instrumentalvākyavajraviṣameṇa vākyavajraviṣamābhyām vākyavajraviṣamaiḥ vākyavajraviṣamebhiḥ
Dativevākyavajraviṣamāya vākyavajraviṣamābhyām vākyavajraviṣamebhyaḥ
Ablativevākyavajraviṣamāt vākyavajraviṣamābhyām vākyavajraviṣamebhyaḥ
Genitivevākyavajraviṣamasya vākyavajraviṣamayoḥ vākyavajraviṣamāṇām
Locativevākyavajraviṣame vākyavajraviṣamayoḥ vākyavajraviṣameṣu

Compound vākyavajraviṣama -

Adverb -vākyavajraviṣamam -vākyavajraviṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria