Declension table of ?vākyavṛttiprakāśikā

Deva

FeminineSingularDualPlural
Nominativevākyavṛttiprakāśikā vākyavṛttiprakāśike vākyavṛttiprakāśikāḥ
Vocativevākyavṛttiprakāśike vākyavṛttiprakāśike vākyavṛttiprakāśikāḥ
Accusativevākyavṛttiprakāśikām vākyavṛttiprakāśike vākyavṛttiprakāśikāḥ
Instrumentalvākyavṛttiprakāśikayā vākyavṛttiprakāśikābhyām vākyavṛttiprakāśikābhiḥ
Dativevākyavṛttiprakāśikāyai vākyavṛttiprakāśikābhyām vākyavṛttiprakāśikābhyaḥ
Ablativevākyavṛttiprakāśikāyāḥ vākyavṛttiprakāśikābhyām vākyavṛttiprakāśikābhyaḥ
Genitivevākyavṛttiprakāśikāyāḥ vākyavṛttiprakāśikayoḥ vākyavṛttiprakāśikānām
Locativevākyavṛttiprakāśikāyām vākyavṛttiprakāśikayoḥ vākyavṛttiprakāśikāsu

Adverb -vākyavṛttiprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria