Declension table of ?vākyatattva

Deva

NeuterSingularDualPlural
Nominativevākyatattvam vākyatattve vākyatattvāni
Vocativevākyatattva vākyatattve vākyatattvāni
Accusativevākyatattvam vākyatattve vākyatattvāni
Instrumentalvākyatattvena vākyatattvābhyām vākyatattvaiḥ
Dativevākyatattvāya vākyatattvābhyām vākyatattvebhyaḥ
Ablativevākyatattvāt vākyatattvābhyām vākyatattvebhyaḥ
Genitivevākyatattvasya vākyatattvayoḥ vākyatattvānām
Locativevākyatattve vākyatattvayoḥ vākyatattveṣu

Compound vākyatattva -

Adverb -vākyatattvam -vākyatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria