Declension table of ?vākyatā

Deva

FeminineSingularDualPlural
Nominativevākyatā vākyate vākyatāḥ
Vocativevākyate vākyate vākyatāḥ
Accusativevākyatām vākyate vākyatāḥ
Instrumentalvākyatayā vākyatābhyām vākyatābhiḥ
Dativevākyatāyai vākyatābhyām vākyatābhyaḥ
Ablativevākyatāyāḥ vākyatābhyām vākyatābhyaḥ
Genitivevākyatāyāḥ vākyatayoḥ vākyatānām
Locativevākyatāyām vākyatayoḥ vākyatāsu

Adverb -vākyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria