Declension table of ?vākyasthita

Deva

MasculineSingularDualPlural
Nominativevākyasthitaḥ vākyasthitau vākyasthitāḥ
Vocativevākyasthita vākyasthitau vākyasthitāḥ
Accusativevākyasthitam vākyasthitau vākyasthitān
Instrumentalvākyasthitena vākyasthitābhyām vākyasthitaiḥ vākyasthitebhiḥ
Dativevākyasthitāya vākyasthitābhyām vākyasthitebhyaḥ
Ablativevākyasthitāt vākyasthitābhyām vākyasthitebhyaḥ
Genitivevākyasthitasya vākyasthitayoḥ vākyasthitānām
Locativevākyasthite vākyasthitayoḥ vākyasthiteṣu

Compound vākyasthita -

Adverb -vākyasthitam -vākyasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria