Declension table of ?vākyasthā

Deva

FeminineSingularDualPlural
Nominativevākyasthā vākyasthe vākyasthāḥ
Vocativevākyasthe vākyasthe vākyasthāḥ
Accusativevākyasthām vākyasthe vākyasthāḥ
Instrumentalvākyasthayā vākyasthābhyām vākyasthābhiḥ
Dativevākyasthāyai vākyasthābhyām vākyasthābhyaḥ
Ablativevākyasthāyāḥ vākyasthābhyām vākyasthābhyaḥ
Genitivevākyasthāyāḥ vākyasthayoḥ vākyasthānām
Locativevākyasthāyām vākyasthayoḥ vākyasthāsu

Adverb -vākyastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria