Declension table of ?vākyastha

Deva

NeuterSingularDualPlural
Nominativevākyastham vākyasthe vākyasthāni
Vocativevākyastha vākyasthe vākyasthāni
Accusativevākyastham vākyasthe vākyasthāni
Instrumentalvākyasthena vākyasthābhyām vākyasthaiḥ
Dativevākyasthāya vākyasthābhyām vākyasthebhyaḥ
Ablativevākyasthāt vākyasthābhyām vākyasthebhyaḥ
Genitivevākyasthasya vākyasthayoḥ vākyasthānām
Locativevākyasthe vākyasthayoḥ vākyastheṣu

Compound vākyastha -

Adverb -vākyastham -vākyasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria