Declension table of ?vākyastha

Deva

MasculineSingularDualPlural
Nominativevākyasthaḥ vākyasthau vākyasthāḥ
Vocativevākyastha vākyasthau vākyasthāḥ
Accusativevākyastham vākyasthau vākyasthān
Instrumentalvākyasthena vākyasthābhyām vākyasthaiḥ vākyasthebhiḥ
Dativevākyasthāya vākyasthābhyām vākyasthebhyaḥ
Ablativevākyasthāt vākyasthābhyām vākyasthebhyaḥ
Genitivevākyasthasya vākyasthayoḥ vākyasthānām
Locativevākyasthe vākyasthayoḥ vākyastheṣu

Compound vākyastha -

Adverb -vākyastham -vākyasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria