Declension table of ?vākyasiddhāntastotra

Deva

NeuterSingularDualPlural
Nominativevākyasiddhāntastotram vākyasiddhāntastotre vākyasiddhāntastotrāṇi
Vocativevākyasiddhāntastotra vākyasiddhāntastotre vākyasiddhāntastotrāṇi
Accusativevākyasiddhāntastotram vākyasiddhāntastotre vākyasiddhāntastotrāṇi
Instrumentalvākyasiddhāntastotreṇa vākyasiddhāntastotrābhyām vākyasiddhāntastotraiḥ
Dativevākyasiddhāntastotrāya vākyasiddhāntastotrābhyām vākyasiddhāntastotrebhyaḥ
Ablativevākyasiddhāntastotrāt vākyasiddhāntastotrābhyām vākyasiddhāntastotrebhyaḥ
Genitivevākyasiddhāntastotrasya vākyasiddhāntastotrayoḥ vākyasiddhāntastotrāṇām
Locativevākyasiddhāntastotre vākyasiddhāntastotrayoḥ vākyasiddhāntastotreṣu

Compound vākyasiddhāntastotra -

Adverb -vākyasiddhāntastotram -vākyasiddhāntastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria