Declension table of ?vākyasārathi

Deva

MasculineSingularDualPlural
Nominativevākyasārathiḥ vākyasārathī vākyasārathayaḥ
Vocativevākyasārathe vākyasārathī vākyasārathayaḥ
Accusativevākyasārathim vākyasārathī vākyasārathīn
Instrumentalvākyasārathinā vākyasārathibhyām vākyasārathibhiḥ
Dativevākyasārathaye vākyasārathibhyām vākyasārathibhyaḥ
Ablativevākyasāratheḥ vākyasārathibhyām vākyasārathibhyaḥ
Genitivevākyasāratheḥ vākyasārathyoḥ vākyasārathīnām
Locativevākyasārathau vākyasārathyoḥ vākyasārathiṣu

Compound vākyasārathi -

Adverb -vākyasārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria