Declension table of ?vākyasāra

Deva

MasculineSingularDualPlural
Nominativevākyasāraḥ vākyasārau vākyasārāḥ
Vocativevākyasāra vākyasārau vākyasārāḥ
Accusativevākyasāram vākyasārau vākyasārān
Instrumentalvākyasāreṇa vākyasārābhyām vākyasāraiḥ vākyasārebhiḥ
Dativevākyasārāya vākyasārābhyām vākyasārebhyaḥ
Ablativevākyasārāt vākyasārābhyām vākyasārebhyaḥ
Genitivevākyasārasya vākyasārayoḥ vākyasārāṇām
Locativevākyasāre vākyasārayoḥ vākyasāreṣu

Compound vākyasāra -

Adverb -vākyasāram -vākyasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria