Declension table of ?vākyasaṅkīrṇa

Deva

NeuterSingularDualPlural
Nominativevākyasaṅkīrṇam vākyasaṅkīrṇe vākyasaṅkīrṇāni
Vocativevākyasaṅkīrṇa vākyasaṅkīrṇe vākyasaṅkīrṇāni
Accusativevākyasaṅkīrṇam vākyasaṅkīrṇe vākyasaṅkīrṇāni
Instrumentalvākyasaṅkīrṇena vākyasaṅkīrṇābhyām vākyasaṅkīrṇaiḥ
Dativevākyasaṅkīrṇāya vākyasaṅkīrṇābhyām vākyasaṅkīrṇebhyaḥ
Ablativevākyasaṅkīrṇāt vākyasaṅkīrṇābhyām vākyasaṅkīrṇebhyaḥ
Genitivevākyasaṅkīrṇasya vākyasaṅkīrṇayoḥ vākyasaṅkīrṇānām
Locativevākyasaṅkīrṇe vākyasaṅkīrṇayoḥ vākyasaṅkīrṇeṣu

Compound vākyasaṅkīrṇa -

Adverb -vākyasaṅkīrṇam -vākyasaṅkīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria