Declension table of ?vākyasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevākyasaṅgrahaḥ vākyasaṅgrahau vākyasaṅgrahāḥ
Vocativevākyasaṅgraha vākyasaṅgrahau vākyasaṅgrahāḥ
Accusativevākyasaṅgraham vākyasaṅgrahau vākyasaṅgrahān
Instrumentalvākyasaṅgraheṇa vākyasaṅgrahābhyām vākyasaṅgrahaiḥ vākyasaṅgrahebhiḥ
Dativevākyasaṅgrahāya vākyasaṅgrahābhyām vākyasaṅgrahebhyaḥ
Ablativevākyasaṅgrahāt vākyasaṅgrahābhyām vākyasaṅgrahebhyaḥ
Genitivevākyasaṅgrahasya vākyasaṅgrahayoḥ vākyasaṅgrahāṇām
Locativevākyasaṅgrahe vākyasaṅgrahayoḥ vākyasaṅgraheṣu

Compound vākyasaṅgraha -

Adverb -vākyasaṅgraham -vākyasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria