Declension table of vākyasañcāra

Deva

MasculineSingularDualPlural
Nominativevākyasañcāraḥ vākyasañcārau vākyasañcārāḥ
Vocativevākyasañcāra vākyasañcārau vākyasañcārāḥ
Accusativevākyasañcāram vākyasañcārau vākyasañcārān
Instrumentalvākyasañcāreṇa vākyasañcārābhyām vākyasañcāraiḥ vākyasañcārebhiḥ
Dativevākyasañcārāya vākyasañcārābhyām vākyasañcārebhyaḥ
Ablativevākyasañcārāt vākyasañcārābhyām vākyasañcārebhyaḥ
Genitivevākyasañcārasya vākyasañcārayoḥ vākyasañcārāṇām
Locativevākyasañcāre vākyasañcārayoḥ vākyasañcāreṣu

Compound vākyasañcāra -

Adverb -vākyasañcāram -vākyasañcārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria