Declension table of ?vākyapūraṇa

Deva

NeuterSingularDualPlural
Nominativevākyapūraṇam vākyapūraṇe vākyapūraṇāni
Vocativevākyapūraṇa vākyapūraṇe vākyapūraṇāni
Accusativevākyapūraṇam vākyapūraṇe vākyapūraṇāni
Instrumentalvākyapūraṇena vākyapūraṇābhyām vākyapūraṇaiḥ
Dativevākyapūraṇāya vākyapūraṇābhyām vākyapūraṇebhyaḥ
Ablativevākyapūraṇāt vākyapūraṇābhyām vākyapūraṇebhyaḥ
Genitivevākyapūraṇasya vākyapūraṇayoḥ vākyapūraṇānām
Locativevākyapūraṇe vākyapūraṇayoḥ vākyapūraṇeṣu

Compound vākyapūraṇa -

Adverb -vākyapūraṇam -vākyapūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria