Declension table of ?vākyapūraṇa

Deva

MasculineSingularDualPlural
Nominativevākyapūraṇaḥ vākyapūraṇau vākyapūraṇāḥ
Vocativevākyapūraṇa vākyapūraṇau vākyapūraṇāḥ
Accusativevākyapūraṇam vākyapūraṇau vākyapūraṇān
Instrumentalvākyapūraṇena vākyapūraṇābhyām vākyapūraṇaiḥ vākyapūraṇebhiḥ
Dativevākyapūraṇāya vākyapūraṇābhyām vākyapūraṇebhyaḥ
Ablativevākyapūraṇāt vākyapūraṇābhyām vākyapūraṇebhyaḥ
Genitivevākyapūraṇasya vākyapūraṇayoḥ vākyapūraṇānām
Locativevākyapūraṇe vākyapūraṇayoḥ vākyapūraṇeṣu

Compound vākyapūraṇa -

Adverb -vākyapūraṇam -vākyapūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria