Declension table of ?vākyaprayoga

Deva

MasculineSingularDualPlural
Nominativevākyaprayogaḥ vākyaprayogau vākyaprayogāḥ
Vocativevākyaprayoga vākyaprayogau vākyaprayogāḥ
Accusativevākyaprayogam vākyaprayogau vākyaprayogān
Instrumentalvākyaprayogeṇa vākyaprayogābhyām vākyaprayogaiḥ vākyaprayogebhiḥ
Dativevākyaprayogāya vākyaprayogābhyām vākyaprayogebhyaḥ
Ablativevākyaprayogāt vākyaprayogābhyām vākyaprayogebhyaḥ
Genitivevākyaprayogasya vākyaprayogayoḥ vākyaprayogāṇām
Locativevākyaprayoge vākyaprayogayoḥ vākyaprayogeṣu

Compound vākyaprayoga -

Adverb -vākyaprayogam -vākyaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria