Declension table of ?vākyaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativevākyaprakaraṇam vākyaprakaraṇe vākyaprakaraṇāni
Vocativevākyaprakaraṇa vākyaprakaraṇe vākyaprakaraṇāni
Accusativevākyaprakaraṇam vākyaprakaraṇe vākyaprakaraṇāni
Instrumentalvākyaprakaraṇena vākyaprakaraṇābhyām vākyaprakaraṇaiḥ
Dativevākyaprakaraṇāya vākyaprakaraṇābhyām vākyaprakaraṇebhyaḥ
Ablativevākyaprakaraṇāt vākyaprakaraṇābhyām vākyaprakaraṇebhyaḥ
Genitivevākyaprakaraṇasya vākyaprakaraṇayoḥ vākyaprakaraṇānām
Locativevākyaprakaraṇe vākyaprakaraṇayoḥ vākyaprakaraṇeṣu

Compound vākyaprakaraṇa -

Adverb -vākyaprakaraṇam -vākyaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria