Declension table of ?vākyaprabandha

Deva

MasculineSingularDualPlural
Nominativevākyaprabandhaḥ vākyaprabandhau vākyaprabandhāḥ
Vocativevākyaprabandha vākyaprabandhau vākyaprabandhāḥ
Accusativevākyaprabandham vākyaprabandhau vākyaprabandhān
Instrumentalvākyaprabandhena vākyaprabandhābhyām vākyaprabandhaiḥ vākyaprabandhebhiḥ
Dativevākyaprabandhāya vākyaprabandhābhyām vākyaprabandhebhyaḥ
Ablativevākyaprabandhāt vākyaprabandhābhyām vākyaprabandhebhyaḥ
Genitivevākyaprabandhasya vākyaprabandhayoḥ vākyaprabandhānām
Locativevākyaprabandhe vākyaprabandhayoḥ vākyaprabandheṣu

Compound vākyaprabandha -

Adverb -vākyaprabandham -vākyaprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria