Declension table of ?vākyapañcādhyāyī

Deva

FeminineSingularDualPlural
Nominativevākyapañcādhyāyī vākyapañcādhyāyyau vākyapañcādhyāyyaḥ
Vocativevākyapañcādhyāyi vākyapañcādhyāyyau vākyapañcādhyāyyaḥ
Accusativevākyapañcādhyāyīm vākyapañcādhyāyyau vākyapañcādhyāyīḥ
Instrumentalvākyapañcādhyāyyā vākyapañcādhyāyībhyām vākyapañcādhyāyībhiḥ
Dativevākyapañcādhyāyyai vākyapañcādhyāyībhyām vākyapañcādhyāyībhyaḥ
Ablativevākyapañcādhyāyyāḥ vākyapañcādhyāyībhyām vākyapañcādhyāyībhyaḥ
Genitivevākyapañcādhyāyyāḥ vākyapañcādhyāyyoḥ vākyapañcādhyāyīnām
Locativevākyapañcādhyāyyām vākyapañcādhyāyyoḥ vākyapañcādhyāyīṣu

Compound vākyapañcādhyāyi - vākyapañcādhyāyī -

Adverb -vākyapañcādhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria